शिव कवचम् (Shiva Kavacham)

Shiva Kavacham

शिव कवचम् (Shiva Kavacham) Mantra in Sanskrit & English

Shiva Kavacham consists of the sound Om (Omkara) and the letters of the Sanskrit alphabet, which form the body of the hymn. It is said that the Mantra can be transmitted orally to a qualified devotee. It is believed that Shiva himself gave the hymn to his wife Parvati (Uma) as a boon. The hymn is thousands of years old and has been passed down by word of mouth through the ages. It is said that reciting hymns accumulates powerful energy. Shiva Kavacham is a powerful hymn that protects the wearer from all harm. It is said to be particularly effective for protection against negative energies and evil spirits.

शिव कवचम् (Shiva Kavacham)

अस्य श्री शिवकवच स्तोत्रमहामन्त्रस्य

ऋषभयोगीश्वर ऋषिः |

अनुष्टुप् छन्दः |

श्रीसाम्बसदाशिवो देवता |

śiva kavacam

asya śrī śivakavaca stotramahāmantrasya

ṛṣabhayogīśvara ṛṣiḥ |

anuṣṭup chandaḥ |

śrīsāmbasadāśivo devatā |


ॐ बीजम् |

नमः शक्तिः |

शिवायेति कीलकम् |

मम साम्बसदाशिवप्रीत्यर्थे जपेविनियोगः |

oṁ bījam |

namaḥ śaktiḥ |

śivāyeti kīlakam |

mama sāmbasadāśivaprītyarthe japeviniyogaḥ |


(करण्या:) २.

ॐ सदाशिवाय अङ्गुष्टव्यां नमः |

नम गंगाधराय तर्जनिव्यं नमः |

मम मृत्युञ्जये मध्यमवाय नमः

सिम शुल्पनये अनामिकावाय नमः |

वां पिनाकपाणये कनिष्ठिकाभ्यां नमः |

यम उमापतये कार्तलकरप्रस्थभाय नमः |

(karanyāsaḥ )

oṁ sadāśivāya aṁguṣṭhābhyāṁ namaḥ |

naṁ gaṁgādharāya tarjanībhyāṁ namaḥ |

maṁ mṛtyuñjayāya madhyamābhyāṁ namaḥ |

śiṁ śūlapāṇaye anāmikābhyāṁ namaḥ |

vāṁ pinākapāṇaye kaniṣṭhikābhyāṁ namaḥ |

yaṁ umāpataye karatalakarapṛṣṭhābhyāṁ namaḥ |


(असंख्यानि हृदयानि :)

ॐ सदाशिवाय हृदयाय नमः

नाम गंगाधर शिरेश्वर

मम मर्त्यविजयः पराकाष्ठा इव अस्ति

ताम्बूलस्य अङ्कुराः

वां पिनपनये वौस्तत् त्रिनेत्राय |

यम उमापतिये ओस्त्रायफत

भूर्भुवसुब्रमीति दिग्बन्ध: ॥

(hṛdayādi aṁganyāsaḥ )

oṁ sadāśivāya hṛdayāya namaḥ |

naṁ gaṁgādharāya śirasesvāhā |

maṁ mṛtyuñjayāya śikhāyaivaṣaṭ |

śiṁ śūlapāṇaye kavacāya huṁ |

vāṁ pinākapāṇaye netratrayāya vauṣaṭ |

yaṁ umāpataye astrāyaphaṭ |

bhūrbhuvassuvaromiti digbandhaḥ ||


(ध्यानं)

वज्रदन्तं त्रिनेत्रं कृष्णकान्तं शत्रुनाशनं |

शम्भून सहस्रभुजेश्वरम् उग्राम मम


रुद्राक्षकनुगलं फितान् च द्रव्यां च

        पलान्त्रलसिताभस्मधृतिपुण्ड्र: |

पञ्चाक्षरपरिक्रमणं श्रेष्ठमन्त्रराजः |

        ध्यानं सदा पशुपतिं समर्पयति ||


अतः परम सर्वपुराणं रहस्यम्

        पापं पवित्रम्विजयः

        शिव कवचं पठिष्यामि तव हिताय ||


(dhyānam )

vajradaṁśṭraṁ trinayanaṁ kālakaṇṭha mariṁdamam |

sahasrakaramatyugraṁ vande śaṁbhu mumāpatim ||


rudrākṣakaṅkaṇalasa tkaradaṇḍayugmaḥ

   pālāntarālasitabhasmadhṛtatripuṇḍraḥ |

pañcākṣaraṁ paripaṭhan varamantrarājaṁ

   dhyāyan sadā paśupatiṁ śaraṇaṁ vrajethāḥ ||


ataḥ paraṁ sarvapurāṇaguhyaṁ

   niḥśeṣapāpaughaharaṁ pavitram |

jayapradaṁ sarvavipatpramocanaṁ

   vakṣyāmi śaivam kavacaṁ hitāya te ||


(पञ्चपूजा) ९.

पृथिव्याः आत्मानं गन्धं समर्पयामि

अहं पुष्पैः आकाशं पूजयामि

यस्मै वातस्य आत्मानं धूपं समर्पयामि

अहं स्वयं अग्नये दीपं समर्पयामि

अमृतं त्वमृतं समर्पयामि आत्मानं अमृतरूपम् |

सम् सर्वा संस्कारपूजां दिव्याय समर्पयति ||

(pañcapūjā )

laṁ pṛthivyātmane gandhaṁ samarpayāmi |

haṁ ākāśātmane puṣpaiḥ pūjayāmi |

yaṁ vāyvātmane dhūpamāghrāpayāmi |

raṁ agnyātmane dīpaṁdarśayāmi |

vaṁ amṛtātmane amṛtaṁ mahā naivedyam nivedayāmi |

saṁ sarvātmane sarvopacārapūjāṁ samarpayāmi ||


(मन्त्रः) २.

ऋषभ उवाच्

नमस्कृत्य महादेवं विश्व व्यापिन मिश्रम् |

वाक्ष्य शिवमय वर्मा सर्व रक्षा करण नृणं ||

(mantraḥ )

ṛṣabha uvāca 

namaskṛtya mahādevaṁ viśva vyāpina mīśvaram |

vakṣye śivamayam varma sarva rakṣākaraṁ nṛṇām ||


शुकौ देशे समसीनो यथावतकल्पपितासनः |

जितेन्द्रियो जितप्राणश्चिंत्ययेच्छिवमव्ययम् ||

śucau deśe samāsīno yathāvatkalpitāsanaḥ |

jitendriyo jitaprāṇaścintayecchivamavyayam ||


ह्र्त्पुण्ड्रीकान्तरस्सन्निविष्टम्

     स्वतेजसा व्यापनभोवाकाशम् |

अतिन्द्रियः सूक्ष्मज्ञानस्य स्रोतः अस्ति

     ध्यान परानन्दमय महेशम् ||

hṛtpuṇḍarīkāntarasaṁniviṣṭaṁ

   svatejasā vyāptanabho'vakāśam |

atīndriyaṁ sūkṣma manantamādyaṁ

   dhyāyt parānandamayaṁ maheśam ||


ध्यानवधूत खिलकरम्बन्ध

     शिरं चिदानन्द निमग्नचेताः |

षडाक्षरण्यसंहितात्म

     शैवेन कुर्यात्कवासेन् रक्षां ||

dhyānāvadhūtākhilakarmabandha-

   ściraṁ cidānanda nimagnacetāḥ |

ṣaḍakṣaranyāsa samāhitātmā

   śaivena kuryātkavacena rakṣām ||


माम पातु देवोखिलदेवतामा

    संसारकूपे पतितम गभिरे |

वह दिव्य परमन्त्रमूल है

    धुनोतु मे सर्वमघं हृदिष्टम ||

māṁ pātu devo'khiladevatātmā

   saṁsārakūpe patitaṁ gabhīre |

tannāma divyaṁ paramantramūlaṁ

   dhunotu me sarvamaghaṁ hṛdistham ||


विश्वमूर्तिः पातु मां सर्वत्र-

      ज्योतिर्मयानन्दघनाश्चिदाात्म |

अनोरनीयनूरुशक्तिरेक: १.

      स ईश्वरः त्वां सर्वभयात् त्रातु ||

sarvatra māṁ rakṣatu viśvamūrti-

   rjyotirmayānandaghanaścidātmā |

aṇoraṇiyānuruśaktirekaḥ

   sa īśvaraḥ pātu bhayādaśeṣāt ||


यो भूस्वरूपे बिभारती विश्वम्

     पायत्स भूमेरगिरीशोतमूर्ति: |

योपं स्वरूपेन् नृणं गाजर

     संजीवनं सोवतु मम जलेभ्य: ||

yo bhūsvarūpeṇa bibharti viśvaṁ

   pāyātsa bhūmergiriśo'ṣtamūrtiḥ |

yo'pāṁ svarūpeṇa nṛṇāṁ karoti

   saṁjīvanaṁ so'vatu māṁ jalebhyaḥ ||


कल्पवासने भुवनानि दग्ध्वा

     सर्वाणी यो नृत्यति भूरिलील: |

स कलरुद्रोवातु माँ दवग्ने: १.

     वात्यादिभिते रखिलाच तपत ||

kalpāvasāne bhuvanāni dagdhvā

   sarvāṇi yo nṛtyati bhūrilīlaḥ |

sa kālarudro'vatu māṁ davāgneḥ

   vātyādibhīte rakhilācca tāpāt ||


प्रदीप्युत्कनकवभासो

     विद्यावरभिति कुथरापानि: |

चतुर्मुखं पुरुषस्त्रीनेत्रम् : १.

     प्रचयन स्थिति रक्षातु ममजसराम ||

pradīptavidyutkanakāvabhāso

   vidyāvarābhīti kuṭhārapāṇiḥ |

caturmukhastatpuruṣastrinetraḥ

   prācyāṁ sthito rakṣatu māmajasram ||


कुठारखेतांकुश शुलढक्का-

    कपालपाषाक्ष गुणदान: |

चतुर्मुखो नीलरुसिस्त्रिनेत्र:

    पयादघोरो दिसि दक्षिणस्याम ||

kuṭhārakheṭāṅkuśa śūlaḍhakkā-

   kapālapāśākṣa guṇāndadhānaḥ |

caturmukho nīlarucistrinetraḥ

   pāyādaghoro diśi dakṣiṇasyām ||


कुण्डेन्दुशंख स्फटिक भसो

     वेदक्षमाला वरदभयङ्क: |

त्रयक्षचत्रवक्त्र उरुप्रभव: १.

     सद्योधिजातोवतु मम प्रतिचयं ||

kundenduśaṅkha sphaṭikāvabhāso

   vedākṣamālā varadābhayāṅkaḥ |

tryakṣaścaturvaktra uruprabhāvaḥ

   sadyo'dhijāto'vatu māṁ pratīcyām ||


वरकशमालाभाय ठंकहस्त:

    सरोज किंजलक समानवर्ण: |

त्रिलोचनश्चरचतुर्मुखो माम

    पयादुदीच्यं दिसि वामदेवः ||

varākṣamālābhaya ṭaṅkahastaḥ

   saroja kiñjalka samānavarṇaḥ |

trilocanaścārucaturmukho māṁ

   pāyādudīcyāṁ diśi vāmadevaḥ ||


वेदभ्येष्ठन्कुश टङ्कपाश- ८.

     कपालधाक्षर शूलपानी: |

सीताद्युति: पञ्चमुखोवतनामम्

     ईशान उर्ध्वं परमप्रकाशः ||

vedābhayeṣṭāṅkuśa ṭaṅkapāśa-

   kapālaḍhakkākṣaraśūlapāṇiḥ |

sitadyutiḥ pañcamukho'vatānmāṁ

   īśāna ūrdhvaṁ paramaprakāśaḥ ||


मृधनमव्या चन्द्रमौलीः की माता है

    फलम ममाव्यादथ फलनेत्रः |

हमारी मामाव्या दभागनेत्रहारी

    नासाम सदा रक्षति विश्वनाथ: ||

mūrdhānamavyā nmama candramauliḥ

   phālaṁ mamāvyādatha phālanetraḥ |

netre mamāvyā dbhaganetrahārī

   nāsāṁ sadā rakṣati viśvanāthaḥ ||


पायाच्रुति मे श्रुतिगीतकीर्ति:

    कपोलमव्या तसततं कपाली |

वक्त्रम एक रक्षतु पंचवक्त्रो है

    जिह्वां सदा रक्षतु वेदजिह्वाः ||

pāyāchrutī me śrutigītakīrtiḥ

   kapolamavyā tsatataṁ kapālī |

vaktraṁ sadā rakṣatu pañcavaktro

   jihvāṁ sadā rakṣatu vedajihvaḥ ||


कण्ठम गिरीशोवतु नीलकण्ठः १.

     पाणिनिं पातुकापाः |

दोरमूलंवयंमं धर्मबाहुः .

     वक्ष: स्थलं दक्ष्मखन्तकोव्यात् ||

kaṇṭhaṁ girīśo'vatu nīlakaṇṭhaḥ

   pāṇidvayaṁ pātu pinākapāṇiḥ |

dormūlamavyānmama dharmabāhuḥ

   vakṣaḥ sthalaṁ dakṣamakhāntako'vyāt ||


मोमोदराम पातु गिरिन्द्रधनवा

     मध्यम मामव्य नमदानन्तकारी |

हेरम्बततो मं पातु नभिम्

     पायतकतिन धुर्जतिरीश्वरो मे ||

mamodaraṁ pātu girīndradhanvā

   madhyaṁ mamāvyā nmadanāntakārī |

herambatāto mama pātu nābhiṁ

   pāyātkaṭiṁ dhūrjaṭirīśvaro me ||


उरुद्वयं पातु कुबेरमित्र

    जनुद्वयं मे जगदीश्वरोव्यात् |

जंगायुगम पुंगवकेतुरव्यात

    पदौ ममाव्या त्सुरवन्द्यपादः ||

ūrudvayaṁ pātu kuberamitro

   jānudvayaṁ me jagadīśvaro'vyāt |

jaṅghāyugaṁ puṅgavaketuravyāt

   pādau mamāvyā tsuravandyapādaḥ ||


महेश्वरः पातु दीनाडियामे

     मम मध्यमेवतु वामदेवः ।

त्रिलोचन: पातु तृतीयामे

     वृषभ ध्वज: पातु दिनान्तयमे ||

maheśvaraḥ pātu dinādiyāme

   māṁ madhyayāme'vatu vāmadevaḥ |

trilocanaḥ pātu tṛtīyayāme

   vṛṣadhvajaḥ pātu dināntyayāme ||


पायन्निशादौ शशिशेखरो मां

    गंगाधरो रक्षतु मां निशीथे |

गौरीपति: पातु निशावसाने

    मृत्युंजयो रक्षतु सर्वकालम ||

pāyānniśādau śaśiśekharo māṁ

   gaṅgādharo rakṣatu māṁ niśīthe |

gaurīpatiḥ pātu niśāvasāne

   mṛtyuṁjayo rakṣatu sarvakālam ||


अंथस्थितं रक्षातु शंकरो माँ

     स्थानुः सदा पातु बहिष्ठितं मम |

तादंत्रे पातु पति: पशु नाम

     सदाशिवो रक्षातु मम समन्ततत ||

antaḥsthitaṁ rakṣatu śaṁkaro māṁ

   sthāṇuḥ sadā pātu bahiḥsthitaṁ mām |

tadantare pātu patiḥ paśūnāṁ

   sadāśivo rakṣatu māṁ samantāt ||


तिस्थानम्व्याद भुवनैकनाथः १.

     पायद्व्रजन्तं प्रमथाधीनाथ: |

वेदान्तवेद्योवातु मं निषणम्

     ममव्याय: पातु शिव: शयनम् ||

tiṣṭhantamavyād bhuvanaikanāthaḥ

   pāyādvrajantaṁ pramathādhināthaḥ |

vedāntavedyo'vatu māṁ niṣaṇṇaṁ

   māmavyayḥ pātu śivaḥ śayānam ||


मार्गेशु मम रक्षातु नीलकण्ठः १.

     शैलादिदुर्गेषु पुरत्रयारिः |

प्रान्तरप्रवासः

     पयमृगव्याध उदार शक्ति: ||

mārgeṣu māṁ rakṣatu nīlakaṇṭhaḥ

   śailādidurgeṣu puratrayāriḥ |

araṇyavāsādi mahāpravāse

   pāyānmṛgavyādha udāraśaktiḥ ||


कल्पान्तकालोग्रपटुप्रकोप-

   स्फुताट्टहासोक्कलिताण्डकोश: |

घोरारीसेनार्णव दुर्निवार-

   महाभया दक्षतु वीरभद्रः ||

kalpāntakālograpaṭuprakopa-

  sphuṭāṭṭahāsoccalitāṇḍakośaḥ |

ghorārisenārṇava durnivāra-

  mahābhayā drakṣatu vīrabhadraḥ ||


पट्ट्याश्वमताङ्गरथवरुथिनि- ९.

     सहस्रलक्षयुत कोटिभीषणम् |

अक्षौहिणीं शतमातातैयिनम्

     चिण्ड्यनामृदो घोरकुथर धराय ||

pattyaśvamātaṅgarathāvarūthinī-

   sahasralakṣāyuta koṭibhīṣaṇam |

akśauhiṇīnāṁ śatamātatāyināṁ

   chindyānmṛḍo ghorakuṭhāra dhārayā ||


निहन्तु दस्युन्प्रलायनालर्चिः

    ज्वलत्त्रिशूलं त्रिपुरान्तकास्य |

शार्दूलसिंहर्क्षवृकादिहिंश्रान्

    संत्रासय त्वीषधनुः पिनाकः ||

nihantu dasyūnpralayānalārciḥ

   jvalattriśūlaṁ tripurāntakasya |

śārdūlasiṁharkṣavṛkādihiṁsrān

   saṁtrāsaya tvīśadhanuḥ pinākaḥ ||


दुः स्वप्न दुः शकुना दुर्गाति दौरमानस्य-

    दुर्भीक्षा दुर्व्यसन दुर्यशांसि का समय है |

उत्पाततपविषभितिमसद्ग्रहार्तिम

    व्याधिंश नाशयतु मे जगतामधीश: ||

duḥ svapna duḥ śakuna durgati daurmanasya-

   durbhikṣa durvyasana duḥ saha duryaśāṁsi |

utpātatāpaviṣabhītimasadgrahārtiṁ

   vyādhīṁśca nāśayatu me jagatāmadhīśaḥ ||



ॐ नमो भगवते सदाशिव

सर्वयन्त्रधिष्ठाय सर्वतन्त्रस्वरूपाय सर्वत्वविदुराय

ब्रह्मरुद्रावतारिणे नीलकण्ठाय पार्वतीमनोहरप्रिया

सोमसूर्यग्निलोचनाय भस्मोदुलित विग्रहाय महामणि मुकुटधरणाय

माणिक्य भूषणाय सृष्टिप्रलयाकाल रौद्रावतराय

दक्षद्ववर्धनस्काय महाकाल भेदनाय मूलधारिकानिलाय

तत्विताय गंगाधराय सर्वदेवादिदेवाय दशश्रय वेदान्तसाराय

   त्रिवर्ग साधनाय अनन्तकोटि ब्रह्मनायकाय अनन्तवासुकी

तक्षक कर्कोटक शंखा कुलिक पद्म महापद्मती अष्टमहानाग

कुलभूषणाय प्रणवस्वरूपाय चिदकाशाय आकाश दिक् स्वरुपाय |

   ग्रहब्रह्माण्डस्य सार्वत्रिकरूपम्

   सकल्लोकैकभर्त्रे सकल्लोकैसंहर्त्रे सकल्लोकगुर्वे

सकलोकीकासाक्षिने सकलनिगमगुह्य सकल वेदान्त परगाय

सल्लोकैकवर्प्रदाय सल्लोकीकशंकराय

सकलदुरितार्ति भञ्जनाय सकलजगद्भयङ्कराय शशंक्षेखराय

   शाश्वतनिजवासाय निराकारनिरभासाय निरमय निर्मलय |

निर्मदाय निर्मकाय निर्मकाय निर्मकाय निर्मकाय निष्कलङ्काय

   पारमार्थिकं नास्ति ज्ञानं नास्ति पारमार्थिकं नास्ति पारमार्थिकम्

निरकारणाय निरन्तनकाय निस्प्रपंचाय निसङ्गाय निर्द्वानवाय

   असहायः, असहायः, असहायः, असहायः, असहायः

निर्भया निर्विकल्प निर्भेदाय नसिबया निस्तुलय |

निसंशाय निरञ्जनाय निरुपम्विभवाय

नित्यशुद्धबुद्धमक्तपूर्णा सम्यक् सत्यम्

   जय जय रुद्र महारुद्र महारुद्र भद्रावतार महाभैरव

कालभैरव कल्पनाभैरव कपालमालाधर खटवांग

चर्मखदगधर पसंकुश डमरु त्रिशूल चाप बाण गदा शक्ति

भिण्डी वाला तोमर मुसला भूशुंथी मुदगरा दर्रा परिघ्शत्घ्नी

चक्रद्ययुधभीषणाकर सहस्रमुख दानस्त्रकारलवदन

विकटहस विफरितब्रह्मण्डमण्डल नागेन्द्रकुण्डल नागेन्द्रहर

नागेन्द्रावलय नागेन्द्राचार्मधारा नागेन्द्रनिकेतन मृत्युंजय

त्र्यम्बक त्रिपुरान्तक विश्वरूप विरूपाक्ष विश्वेश्वर

वृषभवहन विष्णुभूषण विश्वतोमुख सर्वतोमुख मम

रक्षा रक्षा ज्वाला ज्वाला प्रज्वाल प्रज्वाल महामृत्युभयम्

काले काले अपमृत्युभयं नश्य नश्य रोगाभयम् |

उत्सवद्योत्सदय विषसर्पभयं समयय समयय कुरान मृत

मम शत्रुन उच्चत्योच्छतय त्रिशूलेने विद्राय विद्राय

कुरेने भिण्डी भिण्डी खड्गेसना चिकी चिकि खत्वांगेना

पापप्रक्षालनार्थार्थः रात्रि: सन्तदय सन्तदय यक्ष विषय

तालेतानी इत्यर्थे हताः कौमा भूतभूता

अगादिमृगणं ब्रह्माक्षसगणं सन्तरस्य संतस्य |

 मेरुरः क्रूरनरकस्य शुल्कमजरीभिः पीडितः भवति

आदमस्य समये भिक्षा अमरस्य आलो आलो इत्यस्य एकः कार्यक्रमः

स्थितिः इति अर्थः अर्थस्य अर्थस्य अर्थस्य अर्थस्य अर्थस्य अर्थस्य अर्थस्य

सुप्रभात हर हरि मृत्युंजय त्रे सशिव परमशिव

           नमो नमो नमः ||




oṁ namo bhagavate sadāśivāya  sakalatatvātmakāya  sarvamantrasvarūpāya 

sarvayantrādhiṣṭhitāya  sarvatantrasvarūpāya  sarvatatvavidūrāya 

brahmarudrāvatāriṇe  nīlakaṇṭhāya  pārvatīmanoharapriyāya

somasūryāgnilocanāya bhasmoddūlita vigrahāya  mahāmaṇi mukuṭadhāraṇāya 

māṇikyabhūṣaṇāya  sṛśṭisthiti pralayakālaraudrāvatārāya 

dakṣādhvaradhvaṁsakāya  mahākāla bhedanāya  mūladhāraikanilayāya 

tatvātītāya  gaṁgādharāya  sarvadevādidevāya  ḍāśrayāya  vedāntasārāya

 trivargasādhanāya  anantakoṭi brahmāṇḍanāyakāya  ananta  vāsuki 

takṣaka  kārkoṭaka  śaṅkha kulika  padma  mahāpadmeti aṣṭamahānāga

kulabhūṣaṇāya  praṇavasvarūpāya  cidākāśāya  ākāśa  dik svarūpāya

 grahanakṣatramāline  sakalāya  kalaṅkarahitāya  sakalalokaikakartre

 sakalalokaikabhartre  sakalalokaikasaṁhartre  sakalalokaikagurave 

sakalalokaikasākṣiṇe sakalanigamaguhyāya sakala vedānta pāragāya 

sakalalokaikavarapradāya  sakalalokaikaśaṁkarāya

sakaladuritārtibhañjanāya  sakalajagadabhayaṁkarāya  śaśāṅkaśekharāya

 śāśvatanijāvāsāya  nirākārāya  nirābhāsāya  nirāmayāya  nirmalāya 

nirmadāya  niścintāya  nirahaṁkārāya  niraṁkuśāya  niṣkalaṅkāya

 nirguṇāya  niṣkāmāya  nirūpaplavāya  niravadyāya  nirantarāya 

niṣkāraṇāya  nirātaṁkāya niṣprapañcāya  nissaṅgāya  nirdvandvāya

 nirādhārāya  nīrāgāya  niṣkrodhāya  nirlopāya  niṣpāpāya 

nirbhayāya  nirvikalpāya  nirbhedāya  niṣkriyāya  nistulāya 

nissaṁśayāya  niraṁjanāya  nirupamavibhavāya 

nityaśuddabuddamuktaparipūrṇasaccidānandādvayāya  paramśānatasvarūpāya

 paramaśāntaprakāśāya  tejorūpāya  tejomayāya  tejo'dhipataye  jaya

jaya rudra mahārudra  mahāraudra  bhadrāvatāra  mahābhairava 

kālabhairava  kalpāntabhairava  kapālamālādhara  khaṭvāṅga 

carmakhaḍgadhara  pāśāṅkuśa ḍamaru triśūla cāpa bāṇa gadā śakti

bhiṇḍi vāla tomara musala bhuśuṇṭhi mudgara pāśa parighaśataghnī

cakrādyāyudhabhīṣaṇākāra  sahasramukha  daṁṣṭrākarālavadana 

vikaṭāṭṭahāsa visphāritabrahmāṇḍamaṇḍala  nāgendrakuṇḍala  nāgendrahāra 

nāgendravalaya  nāgendracarmadhara  nāgendraniketana  mṛtyuñjaya 

tryambaka  tripurāntaka  viśvarūpa  virūpākṣa  viśveśvara 

vṛṣabhavāhana  viṣabhūṣaṇa  viśvatomukha  sarvatomukha  māṁ

rakṣarakṣa  jvala jvala  prajvala prajvala  mahāmṛtyubhayaṁ 

śamaya śamaya apamṛtyubhayaṁ  nāśaya nāśaya  rogabhayaṁ

utsādayotsādaya  viṣasarpabhayaṁ śamaya śamaya  corān māraya māraya 

mama śatrūn uccāṭayoccāṭaya  triśūlene vidāraya vidāraya 

kuṭhārene bhindhi bhindhi  khaḍgena chinddi chinddi  khaṭvāṅgena

vipodhaya vipodhaya  mama pāpaṁ śodhaya śodhaya  musalena niṣpeṣaya

niṣpeṣaya  bāṇaiḥ saṁtāḍaya saṁtāḍaya  yakṣa rakṣāṁsi bhīṣaya

bhīṣaya  aśeṣa bhūtān vidrāvaya vidrāvaya 

kūṣmāṇḍabhūtavetālamārīgaṇabrahmarākṣasagaṇān saṁtrāsaya saṁtrāsaya

 mama abhayaṁ kuru kuru  narakbhayānmāṁ uddara uddara  vitrastaṁ māṁ

āśvāsaya āśvāsaya  amṛtakaṭākṣavīkṣaṇena māṁ ālokaya ālokaya 

saṁjīvaya saṁjīvaya  kṣuttṛṣṇārtaṁ māṁ āpyāyaya āpyāyaya  

duḥkhāturaṁ māṁ ānandaya ānandaya  śivakavacena māṁ ācchādaya

ācchādaya  hara hara  mṛtyuṁjaya  tryambaka  sadāśiva  paramaśiva

 namaste namaste namaḥ ||


पूर्वत - हृद्यादि न्यासः | पञ्चपूजा ||

          भूर्भुवसुव्रोमिति दिग्विमोक: ||

        pūrvavat - hṛdayādi nyāsaḥ | pañcapūjā ||

        bhūrbhuvassuvaromiti digvimokaḥ ||


(फला श्रुतिः)

ऋषभ उवाच -

इत्येत्परमं शैवं कवचं व्याहृतं मया |

सर्व बढ़ा प्रमाणम रहस्यम सर्व देहिनाम ||

(phala śrutiḥ )

ṛṣabha uvāca -

ityetatparamaṁ śaivaṁ kavacaṁ vyāhṛtaṁ mayā |

sarva bādhā praśamanaṁ rahasyaṁ sarva dehinām ||


याः सदा धरयेन्मर्त्यः शैवं कवचमुत्तम।

न तस्य जयते क्वापि भयं शम्भोरानुग्रहत ||

yaḥ sadā dhārayenmartyaḥ śaivaṁ kavacamuttamam |

na tasya jāyate kvāpi bhayaṁ śaṁbhoranugrahāt ||


क्षिनयु: प्रतापमृत्युर्व महारोघाटोपि वा |

सद्या: सुखमावाप्नोति दीर्घमायुश्च विन्दति ||

kṣīṇāyuḥ prāptamṛtyurvā mahārogahato'pi vā |

sadyaḥ sukhamavāpnoti dīrghamāyuśca vindati ||


सर्वदरिदरायशमनं सौमङ्गल्यविवर्धनम् |

यो धत्ते कवचं शैवं स देवैरपि पूज्यते

sarvadāridrayaśamanaṁ saumāṅgalyavivardhanam |

yo dhatte kavacaṁ śaivaṁ sa devairapi pūjyate ||


पाताकासंघ्ना महारमुच्‍य को पाताकैः |

देहन्ते मुक्तिमापनोति शिववर्मनुभव: ||

mahāpātakasaṅghanātairmucyate copapātakaiḥ |

dehānte muktimāpnoti śivavarmānubhāvataḥ ||


इति शैवकवचमुत्तमम्मस्य पूजागौः।

धरायस्व माया दत्तं सद्या: श्रेयो ह्यवप्स्यासि ||

tvamapi śraddayā vatsa śaivaṁ kavacamuttamam |

dhārayasva mayā dattaṁ sadyaḥ śreyo hyavāpsyasi ||


श्रीसुत उवाच - 

इयुक्त्वा ऋषभ्यो योगी तस्मै पार्थिव सुनवे |

ददौ शंखम महारावन खडग छ अरिनिषूदानम ||

śrīsūta uvāca -

ityuktvā ṛṣabho yogī tasmai pārthiva sūnave |

dadau śaṅkhaṁ mahārāvaṁ khaḍgaṁ ca ariniṣūdanam ||


पुष्च भस्म सामंत्रिय तदङ्गं परितो अस्प्रित |

गजानं शास्ता सहस्रस्य द्विगुणस्य बलं ददौ ||

punaśca bhasma saṁmantrya tadaṅgaṁ parito'spṛśat |

gajānāṁ ṣaṭsahasrasya dviguṇasya balaṁ dadau ||


भस्मतत संप्रसारितबलेश्वर्य धृति श्री |

स राजपुत्र: शुशुभे शारदार्क तथा श्रिया ||

bhasmaprabhāvāt saṁprāptabalaiśvarya dhṛti smṛtiḥ |

sa rājaputraḥ śuśubhe śaradarka iva śriyā ||


तामहा प्राञ्जलिं भूयः स योगि नृपानन्दं |

एश खड्गो माया दत्तस्तपोमन्त्रनुभवत: ||

tamāha prāñjaliṁ bhūyaḥ sa yogī nṛpanandanam |

eṣa khaḍgo mayā dattastapomantrānubhāvataḥ ||


शीतधारिम् खड्गम यस्मै दर्शयसी स्फुतं |

सद्यो मरियाते शत्रु: साक्षानमृत्युर्पी स्वयं ||

śitadhāramimaṁ khaḍgaṁ yasmai darśayasi sphuṭam |

sa sadyo mriyate śatruḥ sākṣānmṛtyurapi svayam ||


यह शंखस्य निरह्रादम श्रींवंति तवाहिता: है |

ते मुर्च्छिताः पतियन्ति न्यास्तशास्त्रा विचेतानाः ||

asya śaṅkhasya nirhrādaṁ ye śṛṇvanti  tavāhitāḥ |

te mūrcchitāḥ patiṣyanti nyastaśastrā vicetanāḥ ||


खडगशंखविमौ दिव्य पारसन्यविनश्कौ |

आत्मसैन्य स्वाध्याय शौराय विविधनौ ||

khaḍgaśaṅkhāvimau divyau parasainyavināśakau |

ātmasainyasvapakṣāṇāṁ śauryatejovivardhanau ||


एतयोश्च प्रभावेन शैवेण कवासेना च |

द्विषत्सहस्र नागाणां बलेन महतापि च ||

etayośca prabhāvena śaivena kavacena ca |

dviṣaṭsahasra nāgānāṁ balena mahatāpi ca ||


भस्मधान समथ्यत्रैन्यम विजेश्यसे |

सिंह नस्स पितृमयापतासि प्रथिविमीमां ||

bhasmadhāraṇa sāmarthyācchatrusainyaṁ vijeṣyase |

prāpya siṁhāsanaṁ pitryaṁ goptāsi pṛthivīmimām ||


इति भद्रायुषन् सम्यगनुषस्य समात्रिकं |

तभ्याम संपुजित्: सोठ योगी स्वर्गतिरायौ ||


(श्रीखण्डे महापुराणे के ब्रह्मोत्तरखण्ड में शिव कवच प्रभाव

तन्म द्वादशोध्यय: समूर: || 

iti bhadrāyuṣaṁ samyaganuśāsya samātṛkam |

tābhyāṁ saṁpūjitaḥ so'tha yogī svairagatiryayau ||


(श्रीखण्डे महापुराणे के ब्रह्मोत्तरखण्ड में शिव कवच प्रभाव

तन्म द्वादशोध्यय: समूर: || 

(iti śrīskānde mahāpurāṇe brahmottarakhaṇḍe śivakavaca prabhāva 

varṇanaṁ nāma dvādaśo'dhyāyaḥ saṁpūrṇaḥ || )


Next Post Previous Post